वांछित मन्त्र चुनें

सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रव॑: । दधी॑त वृत्र॒तूर्ये॑ ॥

अंग्रेज़ी लिप्यंतरण

sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ | dadhīta vṛtratūrye ||

पद पाठ

सा । द्यु॒म्नैः । द्यु॒म्निनी॑ । बृ॒हत् । उप॑ऽउप । श्रव॑सि । श्रवः॑ । दधी॑त । वृ॒त्र॒ऽतूर्ये॑ ॥ ८.७४.९

ऋग्वेद » मण्डल:8» सूक्त:74» मन्त्र:9 | अष्टक:6» अध्याय:5» वर्ग:22» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (सबाधः) विविधरोग-शोकादि-बाधासहित अतएव (जुह्वानासः) याग आदि शुभकर्मों को करते हुए और (यतस्रुचः) स्रुवा शाकल्य आदि साधनों से सम्पन्न होकर (इमे+जनाः) ये मनुष्य (यम्+अग्निम्) जिस सर्वाधार परमात्मा की (हव्येभिः) प्रार्थनाओं से (ईळते) स्तुति करते हैं, उसकी प्रार्थना हम सब करें ॥६॥
भावार्थभाषाः - परमात्मा की प्रार्थना से निखिल बाधाएँ दूर होती हैं, अतः हे मनुष्यों ! अग्निहोत्रादि शुभकर्म करते हुए उसकी कीर्ति का गान करो ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - सबाधः=बाधेन सहिताः। जुह्वानासः=यागादिशुभकर्माणि साधयन्तः। यतस्रुचः=स्रुगादिसाधनसम्पन्नाः। इमे+जनाः= यमग्निम्। हव्येभिः=प्रार्थनादिभिः। ईळते=स्तुवन्ति ॥६॥